密教悉曇 - 法爾陀羅尼入門漫談

           《法爾陀羅尼入門漫談》---(097)

                    2021.05.09. Sumangala bhiksu 撰述


肆、陀羅尼之實際內涵─義已究竟即如來佛tathāgata

 《聞所成地》聲明處:「云何處所根栽建立?當知處所,略有五種。一相續;二名號;三總略;四彼益;五宣說。若界頌等,名為根栽。如是二種,總名處所、根栽建立。」

◎當知處所,根栽業緣之緣起。

【梵文說明】pañcâdhikaraṇāni saṃdhināmasamāsaḥ taddhitam ākhyātaṃ ca/khilaṃ punar dhātvādi tad ubhayam api samasya sakhilam adhikaraṇam ity ucyate/

【梵漢對譯】

pañca五種adhikaraṇāni處所saṃdhi略有nāma一名samāsaḥ總略 tad因此dhitam賜予ākhyātaṃ宣說如下ca等等/khilaṃ根栽punar相續dhātvādi法界相關tad依此ubhayam根栽法界兩相關api聯合samasya 被擺設在一起sakhilam親密與世間事相應adhikaraṇam即是處所ity(由此iti連音轉ity) ucyate若無知者會欣喜相應/

 

⑰sakhilam親密與世間事相應—根栽khilam若能離相即是解脫,若與世間事sa+khilam親密和,就是sakhilam。sakhilam是 friendly和善相處,不知脫黏,是親密與世間事相應。sakhilam源自sakh—sac/sakhyati (invented to serve as the source of sakhi。若參加入、執取根栽,追逐根栽,即是受苦、忍受苦;參加執取者,受苦,忍受;尋求,追求; to take part or participate in, suffer, endure; seek, pursue ;

⑱adhikaraṇam—即是處所adhikaraṇam,梵文離合釋已解釋,看此處內六處所緣的色、聲、香、味、觸、法的境界是無量無邊。內六處所居住的地方也是無量無邊。內六處無量劫相續。復有三界,謂欲界、色界、無色界。又有三界,謂小千世界、中千世界、三千大千世界。

⑲ity=iti+ucyate連音,iti—以這種方式,追求處所欲樂。in this manner, thus;

⑳ucyate=uci+ate=ucyate—如是根栽果報是尖銳的sharpness。

(未完待續)


[ 陀羅尼入門漫談 ] [ 密教悉曇 ] [ 首 頁 ]