密教悉曇 - 法爾陀羅尼入門漫談

           《法爾陀羅尼入門漫談》---(095)

                    2021.05.07. Sumangala bhiksu 撰述


肆、陀羅尼之實際內涵─義已究竟即如來佛tathāgata

(6)六處所根栽施設建立相:(38)

《聞所成地》聲明處:「云何處所根栽建立?當知處所,略有五種。一相續;二名號;三總略;四彼益;五宣說。若界頌等,名為根栽。如是二種,總名處所、根栽建立。」

◎當知處所,根栽業緣之緣起。

【梵文說明】

pañcâdhikaraṇāni saṃdhināmasamāsaḥ taddhitam ākhyātaṃ ca/khilaṃ punar dhātvādi tad ubhayam api samasya sakhilam adhikaraṇam ity ucyate/

【梵漢對譯】

pañca五種adhikaraṇāni處所saṃdhi略有nāma一名samāsaḥ總略 tad因此dhitam賜予ākhyātaṃ宣說如下ca等等/khilaṃ根栽punar相續dhātvādi法界相關 tad依此ubhayam根栽法界兩相關api聯合samasya 被擺設在一起sakhilam親密與世間事相應adhikaraṇam即是處所ity(由此iti連音轉ity) ucyate若無知者會欣喜相應/

 

⑩khilaṃ─khila根栽,身口意三業所造成諸業khilaṃ,都要以aṃ菩提智慧觀空,並以虛空為根本khi,所以過去所根栽善惡一切法,都要能解脫而自在。用"空三昧"kha一法,再用"無相三昧"aṃ一法。若不能成就的人,這
khilaṃ根栽本空,會變成kila,kila是確實indeed造了法相後強執取,果報確實verily,肯定地assuredly發生因果報應。kila在凡夫地可用於因緣在傳達(業緣)情報,並可能暗示因產生"果報"等等may be used in communicating intelligence, and may imply。

⑪punar相續─根栽善惡業後有相續性,即再次存在to exist again,得到更新be renewed,再次成為become humanity again或六道中任何一道眾生。

⑫dhātvādi法界相關─dhātvādi=dhātu+ādi─dhātu元素element,原始物質primitive matter,天層layer,地層stratum/manas心思/作為五個感官as the 5 organs of sense;ādi─開始beginning,發端commencement: 初生a firstling,初熟果first-fruits。Dhātvādi界因緣法起,即是因緣果報的開端。

(未完待續)


[ 陀羅尼入門漫談 ] [ 密教悉曇 ] [ 首 頁 ]